Fundstellen

RRS, 10, 12.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Kontext
RRS, 10, 19.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Kontext
RRS, 11, 30.2
  lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet //Kontext
RRS, 11, 31.2
  sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //Kontext
RRS, 11, 33.1
  gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /Kontext
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Kontext
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Kontext
RRS, 11, 112.1
  agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /Kontext
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Kontext
RRS, 11, 120.1
  aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /Kontext
RRS, 11, 121.1
  vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /Kontext
RRS, 2, 29.1
  pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /Kontext
RRS, 2, 32.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //Kontext
RRS, 2, 68.1
  piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /Kontext
RRS, 2, 69.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Kontext
RRS, 2, 88.2
  marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //Kontext
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Kontext
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Kontext
RRS, 3, 31.2
  vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet //Kontext
RRS, 3, 68.0
  kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam //Kontext
RRS, 3, 99.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Kontext
RRS, 4, 36.2
  sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet //Kontext
RRS, 4, 69.1
  muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /Kontext
RRS, 5, 35.2
  svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /Kontext
RRS, 5, 128.1
  ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /Kontext
RRS, 5, 128.2
  divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /Kontext
RRS, 5, 165.1
  gomūlakaśilādhātujalaiḥ samyagvimardayet /Kontext
RRS, 5, 165.2
  tato guggulatoyena mardayitvā dināṣṭakam //Kontext
RRS, 5, 235.1
  aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /Kontext
RRS, 8, 6.0
  sadravā marditā saiva rasapaṅka iti smṛtā //Kontext
RRS, 8, 8.1
  khalle vimardya gandhena dugdhena saha pāradam /Kontext
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Kontext
RRS, 8, 44.2
  vimardya puṭayettāvadyāvatkarṣāvaśeṣitam //Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 9, 82.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext