Fundstellen

BhPr, 2, 3, 83.1
  tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /Kontext
BhPr, 2, 3, 181.1
  nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /Kontext
RAdhy, 1, 217.2
  nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //Kontext
RAdhy, 1, 217.2
  nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //Kontext
RAdhy, 1, 476.1
  bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /Kontext
RArṇ, 11, 25.2
  kadalīmusalīśigrutāmbūlīvāṇapīlukam //Kontext
RArṇ, 12, 141.1
  nāginīkandasūtendraṃ raktacitrakasaṃyutam /Kontext
RArṇ, 12, 153.2
  tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 5, 13.3
  tāmbūlī sūryabhaktā ca rasanirjīvakārikāḥ //Kontext
RArṇ, 5, 25.1
  tāmbūlī nāginī brahmī haṃsapādī ca lakṣaṇā /Kontext
RArṇ, 5, 27.2
  hemaparṇī paṭolī ca nāgavallī ca bhṛṅgarāṭ /Kontext
RArṇ, 6, 111.2
  bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //Kontext
RArṇ, 6, 114.1
  nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /Kontext
RArṇ, 8, 77.1
  ahimāreṇa nāginyā kumāryā nāgakanyayā /Kontext
RCint, 3, 200.2
  ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //Kontext
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Kontext
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Kontext
RCint, 4, 25.1
  nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /Kontext
RCint, 7, 58.1
  trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /Kontext
RCint, 8, 88.2
  jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /Kontext
RCint, 8, 173.0
  ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam //Kontext
RCūM, 10, 32.1
  vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /Kontext
RCūM, 11, 18.2
  tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //Kontext
RCūM, 11, 76.2
  bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //Kontext
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Kontext
RCūM, 14, 209.2
  mardito'hilatāpatre patreṇa saha bhakṣitaḥ //Kontext
RCūM, 14, 214.1
  ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /Kontext
RMañj, 2, 12.2
  bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham //Kontext
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Kontext
RMañj, 3, 49.2
  nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //Kontext
RMañj, 6, 72.2
  nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ //Kontext
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Kontext
RMañj, 6, 281.2
  vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //Kontext
RMañj, 6, 297.2
  veṣṭayennāgavallyā ca niḥkṣipet kācabhājane //Kontext
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Kontext
RMañj, 6, 320.2
  nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //Kontext
RPSudh, 5, 23.1
  nāgavallīdalarasairvaṭamūlatvacā tathā /Kontext
RPSudh, 6, 50.2
  tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //Kontext
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Kontext
RRÅ, R.kh., 4, 43.1
  drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /Kontext
RRÅ, V.kh., 12, 45.2
  nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ //Kontext
RRÅ, V.kh., 20, 82.1
  nāginīkandasūtendraraktacitrakamūlakam /Kontext
RRÅ, V.kh., 3, 6.2
  kākajaṅghā śikhiśikhā sarpākṣī nāgavallikā //Kontext
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Kontext
RRÅ, V.kh., 3, 33.1
  trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /Kontext
RRÅ, V.kh., 3, 48.1
  nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /Kontext
RRÅ, V.kh., 3, 55.1
  nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /Kontext
RRÅ, V.kh., 3, 55.2
  māsānte tatsamuddhṛtya nāgavallyā dravairlipet /Kontext
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Kontext
RRÅ, V.kh., 6, 49.1
  pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 3, 31.1
  tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /Kontext
RRS, 3, 124.1
  bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //Kontext
ŚdhSaṃh, 2, 11, 36.0
  tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ //Kontext
ŚdhSaṃh, 2, 12, 41.1
  nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /Kontext
ŚdhSaṃh, 2, 12, 43.2
  nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //Kontext
ŚdhSaṃh, 2, 12, 84.2
  tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam //Kontext