Fundstellen

BhPr, 1, 8, 126.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /Kontext
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Kontext
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Kontext
BhPr, 2, 3, 73.1
  viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /Kontext
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Kontext
BhPr, 2, 3, 209.2
  hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //Kontext
BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
KaiNigh, 2, 59.2
  tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham //Kontext
MPālNigh, 4, 26.1
  manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ /Kontext
RAdhy, 1, 203.2
  rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati //Kontext
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Kontext
RMañj, 3, 22.1
  pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RMañj, 6, 262.2
  bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //Kontext
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Kontext
RPSudh, 5, 117.2
  aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam //Kontext
RPSudh, 7, 19.2
  dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //Kontext
RRÅ, R.kh., 5, 15.1
  aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /Kontext
RRÅ, R.kh., 9, 1.2
  hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //Kontext
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext