Fundstellen

BhPr, 1, 8, 72.2
  rājarītirbrahmarītiḥ kapilā piṅgalāpi ca //Kontext
BhPr, 1, 8, 72.2
  rājarītirbrahmarītiḥ kapilā piṅgalāpi ca //Kontext
BhPr, 1, 8, 72.2
  rājarītirbrahmarītiḥ kapilā piṅgalāpi ca //Kontext
BhPr, 1, 8, 72.2
  rājarītirbrahmarītiḥ kapilā piṅgalāpi ca //Kontext
RājNigh, 13, 29.1
  rājarītiḥ kākatuṇḍī rājaputrī maheśvarī /Kontext
RājNigh, 13, 29.1
  rājarītiḥ kākatuṇḍī rājaputrī maheśvarī /Kontext
RājNigh, 13, 29.1
  rājarītiḥ kākatuṇḍī rājaputrī maheśvarī /Kontext
RājNigh, 13, 29.1
  rājarītiḥ kākatuṇḍī rājaputrī maheśvarī /Kontext
RājNigh, 13, 29.2
  brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //Kontext
RājNigh, 13, 29.2
  brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //Kontext
RājNigh, 13, 29.2
  brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //Kontext
RājNigh, 13, 29.2
  brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca //Kontext
RCint, 6, 12.1
  rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /Kontext
RCūM, 14, 161.1
  rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /Kontext
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Kontext
RPSudh, 4, 104.1
  pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā /Kontext
RPSudh, 4, 105.0
  nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā //Kontext
RPSudh, 4, 110.2
  kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //Kontext
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Kontext
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Kontext