Fundstellen

RAdhy, 1, 58.1
  sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /Kontext
RAdhy, 1, 70.2
  jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //Kontext
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Kontext
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Kontext
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Kontext
RAdhy, 1, 306.2
  kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Kontext
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RAdhy, 1, 387.1
  saṃkīrṇoccatarā culhī tathā kāryā navīnakā /Kontext
RAdhy, 1, 411.1
  daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /Kontext
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Kontext
RAdhy, 1, 439.2
  jarakīśadalānīva teṣāṃ patrāṇi kārayet //Kontext