Fundstellen

RPSudh, 2, 33.2
  kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //Kontext
RPSudh, 2, 94.1
  mardayetkanyakādrāvair dinamekaṃ viśoṣayet /Kontext
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Kontext
RPSudh, 3, 28.1
  upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /Kontext
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Kontext
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Kontext
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Kontext
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Kontext
RPSudh, 4, 14.2
  purāmbubhasmasūtena lepayitvātha śoṣayet //Kontext
RPSudh, 5, 126.2
  nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset //Kontext
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Kontext
RPSudh, 7, 33.2
  nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam //Kontext