Fundstellen

RCint, 3, 99.2
  kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /Kontext
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Kontext
RCint, 3, 133.1
  bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /Kontext
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Kontext
RCint, 3, 142.1
  sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /Kontext
RCint, 3, 161.2
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Kontext
RCint, 3, 163.1
  daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /Kontext
RCint, 3, 180.2
  dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //Kontext
RCint, 6, 27.2
  kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //Kontext
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Kontext
RCint, 7, 105.3
  suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //Kontext
RCint, 7, 106.1
  mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /Kontext
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Kontext
RCint, 7, 108.1
  mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /Kontext
RCint, 8, 37.1
  mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /Kontext
RCint, 8, 62.2
  kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //Kontext