Fundstellen

ÅK, 1, 25, 22.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
BhPr, 2, 3, 76.1
  tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate /Kontext
RAdhy, 1, 33.1
  khalve prakṣipya saṃmelya mardayed yāmamātrataḥ /Kontext
RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Kontext
RArṇ, 12, 20.2
  māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 250.2
  māsamātraprayogeṇa jīvedbrahmadināyutam //Kontext
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Kontext
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Kontext
RArṇ, 12, 306.3
  māsamātraprayogeṇa valīpalitavarjitaḥ //Kontext
RArṇ, 12, 307.2
  māsamātraprayogeṇa valīpalitanāśanam //Kontext
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Kontext
RArṇ, 15, 8.1
  māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /Kontext
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Kontext
RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Kontext
RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Kontext
RCūM, 11, 37.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Kontext
RCūM, 11, 61.2
  ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //Kontext
RCūM, 11, 76.1
  nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ /Kontext
RCūM, 14, 61.1
  yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet /Kontext
RCūM, 14, 205.1
  tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /Kontext
RCūM, 16, 28.1
  mardanoktavidhānena yāmamātraṃ vimardayet /Kontext
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Kontext
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Kontext
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Kontext
RCūM, 4, 24.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
RCūM, 5, 107.1
  kothitā pakṣamātraṃ hi bahudhā parivartitā /Kontext
RCūM, 5, 115.1
  kothitā pakṣamātraṃ hi bahudhā parikīrtitā /Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RMañj, 5, 15.1
  hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /Kontext
RMañj, 6, 52.2
  navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //Kontext
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Kontext
RMañj, 6, 216.3
  paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ //Kontext
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Kontext
RPSudh, 2, 21.2
  varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //Kontext
RPSudh, 4, 90.2
  vipacedagniyogena yāmaṣoḍaśamātrayā //Kontext
RPSudh, 5, 87.2
  praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //Kontext
RRÅ, R.kh., 4, 33.1
  yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /Kontext
RRÅ, R.kh., 8, 11.2
  hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //Kontext
RRÅ, V.kh., 13, 9.1
  etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /Kontext
RRÅ, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Kontext
RRÅ, V.kh., 19, 20.2
  yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //Kontext
RRÅ, V.kh., 19, 27.2
  māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //Kontext
RRÅ, V.kh., 19, 108.2
  kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane //Kontext
RRÅ, V.kh., 20, 133.1
  pacedatasītailena māsamātraṃ tu sādhakaḥ /Kontext
RRÅ, V.kh., 3, 59.2
  māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //Kontext
RRÅ, V.kh., 3, 109.2
  peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 110.2
  amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /Kontext
RRÅ, V.kh., 4, 73.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 141.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Kontext
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Kontext
RRÅ, V.kh., 5, 25.1
  kāñjikairyāmamātraṃ tu puṭenaikena pācayet /Kontext
RRÅ, V.kh., 8, 17.2
  māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //Kontext
RRÅ, V.kh., 9, 14.2
  pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //Kontext
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Kontext
RRS, 3, 81.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Kontext
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Kontext
RRS, 3, 123.2
  nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //Kontext
RRS, 8, 21.2
  nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //Kontext
ŚdhSaṃh, 2, 11, 41.2
  tato dviyāmamātreṇa vaṅgabhasma prajāyate //Kontext
ŚdhSaṃh, 2, 12, 217.2
  paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ //Kontext