Fundstellen

BhPr, 1, 8, 56.2
  kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam //Kontext
BhPr, 1, 8, 135.2
  tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //Kontext
RCint, 8, 61.2
  arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //Kontext
RCūM, 10, 11.2
  sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //Kontext
RCūM, 11, 106.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Kontext
RCūM, 12, 47.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RCūM, 12, 51.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Kontext
RCūM, 14, 82.2
  yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam //Kontext
RPSudh, 6, 88.2
  dehalohakaro netryo girisindūra īritaḥ //Kontext
RRĂ…, V.kh., 18, 97.2
  samukhaṃ nirmukhaṃ baṃdhaṃ rasabaṃdhaṃ tatheritam //Kontext
RRS, 11, 4.1
  truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā /Kontext
RRS, 3, 146.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Kontext
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RRS, 4, 57.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Kontext