References

ÅK, 1, 25, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context
BhPr, 2, 3, 215.1
  pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale /Context
RArṇ, 16, 4.2
  taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //Context
RCint, 3, 14.1
  rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /Context
RCint, 3, 80.1
  śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /Context
RCint, 3, 103.2
  bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /Context
RCint, 7, 75.1
  tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet /Context
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Context
RCūM, 14, 225.1
  rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare /Context
RCūM, 4, 37.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /Context
RHT, 10, 16.2
  godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ //Context
RHT, 6, 2.1
  dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /Context
RMañj, 3, 40.1
  pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /Context
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Context
RPSudh, 3, 27.2
  dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //Context
RRÅ, R.kh., 4, 12.1
  śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham /Context
RRÅ, R.kh., 4, 37.1
  athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /Context
RRÅ, R.kh., 6, 9.2
  baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //Context
RRÅ, R.kh., 7, 3.1
  vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /Context
RRÅ, R.kh., 7, 6.1
  tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /Context
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Context
RRÅ, R.kh., 8, 15.2
  baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam //Context
RRÅ, V.kh., 2, 5.1
  samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /Context
RRÅ, V.kh., 3, 97.2
  vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //Context
RRS, 10, 57.2
  baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate //Context
RRS, 2, 21.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context
RRS, 3, 77.1
  vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /Context
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Context
RRS, 5, 234.1
  rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare /Context
RRS, 5, 236.2
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //Context
RRS, 8, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context