References

RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Context
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Context
RSK, 1, 12.1
  tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /Context
RSK, 2, 6.1
  suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ /Context
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Context
RSK, 2, 18.2
  vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ //Context
RSK, 3, 1.2
  gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //Context