References

ÅK, 1, 25, 78.1
  prativāpyādikaṃ kāryaṃ drutalohe sunirmale /Context
ÅK, 1, 26, 204.1
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /Context
BhPr, 1, 8, 40.2
  aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //Context
BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Context
BhPr, 1, 8, 124.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Context
BhPr, 1, 8, 172.2
  suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //Context
BhPr, 1, 8, 174.1
  trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /Context
BhPr, 2, 3, 109.1
  cālayellauhaje pātre yāvatpātraṃ sulohitam /Context
BhPr, 2, 3, 156.2
  svedāttīvro bhavetsūto mardanācca sunirmalaḥ //Context
BhPr, 2, 3, 188.2
  karpūravat suvimalaṃ gṛhṇīyād guṇavattaram //Context
BhPr, 2, 3, 217.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Context
KaiNigh, 2, 108.2
  susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam //Context
KaiNigh, 2, 120.1
  yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /Context
RAdhy, 1, 280.1
  nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā /Context
RAdhy, 1, 381.2
  vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca //Context
RAdhy, 1, 404.2
  piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //Context
RAdhy, 1, 434.2
  gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān //Context
RAdhy, 1, 438.1
  ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ /Context
RAdhy, 1, 442.1
  hemapatrāṇi tenaiva lepayet sudṛḍhāni ca /Context
RAdhy, 1, 445.1
  ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /Context
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Context
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Context
RArṇ, 12, 27.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 36.1
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /Context
RArṇ, 12, 52.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 58.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 65.0
  punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //Context
RArṇ, 12, 123.2
  bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //Context
RArṇ, 12, 167.0
  bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //Context
RArṇ, 13, 5.1
  sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /Context
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Context
RArṇ, 15, 190.1
  dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /Context
RArṇ, 16, 99.0
  punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //Context
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Context
RArṇ, 4, 39.2
  dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate //Context
RArṇ, 4, 60.1
  sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /Context
RArṇ, 6, 14.1
  dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /Context
RArṇ, 6, 72.1
  śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /Context
RArṇ, 7, 60.2
  tadrajo'tīva suśroṇi sugandhi sumanoharam //Context
RArṇ, 7, 125.1
  śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam /Context
RājNigh, 13, 17.2
  sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //Context
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Context
RājNigh, 13, 27.1
  svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /Context
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Context
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Context
RājNigh, 13, 207.2
  kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //Context
RājNigh, 13, 215.2
  perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //Context
RCint, 3, 5.2
  khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //Context
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Context
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Context
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Context
RCint, 8, 25.2
  mānahāniṃ karotyeṣa pramadānāṃ suniścitam //Context
RCint, 8, 104.2
  subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //Context
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Context
RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Context
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Context
RCint, 8, 208.1
  nihanti sannipātotthān gadān ghorān sudāruṇān /Context
RCint, 8, 210.2
  galaśothamantravṛddhimatisāraṃ sudāruṇam //Context
RCūM, 10, 83.2
  anayā mudrayā taptaṃ tailamagnau suniścitam //Context
RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Context
RCūM, 11, 30.2
  durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //Context
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Context
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Context
RCūM, 14, 5.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Context
RCūM, 14, 42.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 14, 110.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Context
RCūM, 14, 162.2
  susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //Context
RCūM, 15, 66.1
  sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /Context
RCūM, 3, 2.1
  yakṣarājasahasrākṣadigvibhāge suśobhane /Context
RCūM, 3, 6.1
  sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /Context
RCūM, 3, 6.2
  bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ //Context
RCūM, 4, 6.2
  suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //Context
RCūM, 4, 78.2
  pratīvāpādikaṃ kāryaṃ drutalohe sunirmale //Context
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Context
RCūM, 5, 129.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Context
RCūM, 5, 161.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RHT, 14, 3.2
  laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham //Context
RHT, 14, 4.1
  lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /Context
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Context
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Context
RHT, 18, 19.2
  vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //Context
RHT, 18, 33.1
  athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /Context
RHT, 18, 70.2
  tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //Context
RHT, 5, 25.1
  ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /Context
RHT, 5, 38.1
  baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ /Context
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Context
RHT, 5, 48.2
  tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //Context
RHT, 6, 6.1
  itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /Context
RHT, 6, 16.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RHT, 7, 1.2
  yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //Context
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Context
RKDh, 1, 1, 62.2
  pidhāya pātrāntarato madhye svalpakacolake //Context
RKDh, 1, 1, 153.2
  vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //Context
RMañj, 1, 15.1
  antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /Context
RMañj, 3, 81.2
  subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //Context
RMañj, 6, 16.2
  pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //Context
RMañj, 6, 60.1
  vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /Context
RMañj, 6, 60.2
  svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //Context
RMañj, 6, 128.1
  dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe /Context
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Context
RMañj, 6, 279.2
  bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ //Context
RMañj, 6, 285.2
  madahāniṃ karotyeṣa pramadānāṃ suniścitam //Context
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Context
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Context
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Context
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Context
RPSudh, 1, 81.1
  tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /Context
RPSudh, 1, 121.2
  mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //Context
RPSudh, 1, 122.2
  anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //Context
RPSudh, 2, 19.1
  vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā /Context
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Context
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Context
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Context
RPSudh, 2, 79.2
  lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /Context
RPSudh, 2, 83.2
  paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //Context
RPSudh, 2, 85.1
  lohapātre suvistīrṇe tutthakasyālavālakam /Context
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Context
RPSudh, 3, 29.1
  avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /Context
RPSudh, 4, 19.3
  dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //Context
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Context
RPSudh, 4, 118.2
  anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //Context
RPSudh, 5, 105.1
  bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /Context
RPSudh, 6, 10.2
  susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //Context
RPSudh, 6, 12.2
  kiṃcitpītā ca susnigdhā garadoṣavināśinī //Context
RPSudh, 6, 17.1
  kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /Context
RPSudh, 6, 34.2
  saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //Context
RPSudh, 7, 3.2
  dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //Context
RPSudh, 7, 45.2
  susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //Context
RRÅ, R.kh., 2, 2.2
  śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /Context
RRÅ, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Context
RRÅ, R.kh., 7, 23.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Context
RRÅ, R.kh., 8, 68.2
  ūrdhve dattvā dhmātairgrāhyaṃ suśītalam //Context
RRÅ, V.kh., 1, 24.2
  tatra śālā prakartavyā suvistīrṇā manoramā //Context
RRÅ, V.kh., 1, 26.1
  atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam /Context
RRÅ, V.kh., 1, 27.2
  bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //Context
RRÅ, V.kh., 1, 30.1
  talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /Context
RRÅ, V.kh., 12, 37.1
  sādhakānāṃ sudhīrāṇām iha loke paratra ca /Context
RRÅ, V.kh., 15, 108.1
  suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /Context
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Context
RRÅ, V.kh., 16, 42.1
  raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /Context
RRÅ, V.kh., 16, 71.1
  śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /Context
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Context
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Context
RRÅ, V.kh., 17, 55.2
  etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /Context
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Context
RRÅ, V.kh., 18, 167.2
  mardayellolayettena muktācūrṇaṃ suśobhanam //Context
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Context
RRÅ, V.kh., 19, 6.1
  varṣopalāstu tenaiva lālayitvā supācite /Context
RRÅ, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Context
RRÅ, V.kh., 19, 21.1
  chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /Context
RRÅ, V.kh., 19, 21.2
  suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //Context
RRÅ, V.kh., 19, 23.1
  mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /Context
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Context
RRÅ, V.kh., 19, 42.2
  kṣiptvā cālyamayodarvyā hyavatārya suśītalam //Context
RRÅ, V.kh., 19, 51.2
  tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //Context
RRÅ, V.kh., 19, 138.1
  mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /Context
RRÅ, V.kh., 20, 18.2
  unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //Context
RRÅ, V.kh., 20, 92.1
  vasubhaṭṭarasenātha tridhā siñcet sutāpitam /Context
RRÅ, V.kh., 20, 98.2
  tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //Context
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Context
RRÅ, V.kh., 4, 55.1
  susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /Context
RRÅ, V.kh., 5, 19.1
  bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /Context
RRÅ, V.kh., 6, 1.1
  nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /Context
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Context
RRÅ, V.kh., 9, 61.2
  supakvabhānupatraistu liptapatrāṇi veṣṭayet //Context
RRS, 10, 34.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Context
RRS, 10, 63.2
  yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //Context
RRS, 11, 74.1
  kajjalī rasagandhotthā suślakṣṇā kajjalopamā /Context
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Context
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Context
RRS, 2, 104.2
  sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //Context
RRS, 2, 104.2
  sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //Context
RRS, 2, 134.1
  anayā mudrayā taptaṃ tailamagnau suniścitam /Context
RRS, 3, 6.2
  tadrajo 'tīva suśroṇi sugandhi sumanoharam //Context
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Context
RRS, 3, 41.3
  durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam //Context
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Context
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Context
RRS, 5, 6.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Context
RRS, 5, 17.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Context
RRS, 5, 44.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Context
RRS, 5, 122.1
  bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi /Context
RRS, 5, 182.3
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ //Context
RRS, 5, 189.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /Context
RRS, 5, 195.2
  susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //Context
RRS, 7, 2.1
  yakṣatryakṣasahasrākṣadigvibhāge suśobhane /Context
RRS, 7, 5.2
  sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //Context
RRS, 7, 8.1
  kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /Context
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Context
RRS, 8, 57.0
  pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //Context
RRS, 9, 10.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RRS, 9, 28.1
  mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /Context
RRS, 9, 29.1
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /Context
RRS, 9, 80.0
  nirudgārau sumasṛṇau kāryau putrikayā yutau //Context
ŚdhSaṃh, 2, 12, 237.1
  māṣamātro raso deyaḥ saṃnipāte sudāruṇe /Context