References

RArṇ, 12, 163.1
  dalasya bhāgamekaṃ tu tārapañcakameva ca /Context
RArṇ, 12, 191.3
  candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //Context
RArṇ, 12, 207.2
  rasarūpā mahāghorā asiddhānāṃ tu chedinī //Context
RArṇ, 12, 222.1
  pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /Context
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Context
RArṇ, 12, 350.1
  vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /Context
RArṇ, 13, 27.1
  hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /Context
RArṇ, 14, 62.1
  tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 14, 89.1
  tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /Context
RArṇ, 14, 96.1
  tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /Context
RArṇ, 14, 101.1
  tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 14, 110.2
  vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //Context
RArṇ, 14, 113.1
  mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca /Context
RArṇ, 14, 130.2
  śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /Context
RArṇ, 14, 132.1
  kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /Context
RArṇ, 14, 145.2
  candrārkaṃ rañjayettena śatāṃśena tu vedhayet //Context
RArṇ, 14, 152.1
  kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu /Context
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Context
RArṇ, 15, 11.2
  śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam /Context
RArṇ, 15, 55.2
  aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //Context
RArṇ, 15, 63.4
  śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 15, 90.1
  bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /Context
RArṇ, 15, 102.1
  tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /Context
RArṇ, 15, 113.1
  hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 15, 115.1
  tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /Context
RArṇ, 15, 116.1
  kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /Context
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Context
RArṇ, 15, 126.2
  yavaciñcā tu vandhyā ca rājikā ca samanvitam //Context
RArṇ, 15, 182.2
  karakasya tu bījāni lohāṣṭāṃśena mardayet //Context
RArṇ, 15, 198.1
  śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /Context
RArṇ, 16, 29.1
  śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /Context
RArṇ, 16, 29.2
  ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //Context
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /Context
RArṇ, 16, 59.2
  rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /Context
RArṇ, 16, 60.1
  śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /Context
RArṇ, 16, 69.1
  mṛtasūtapalaikaṃ tu dve pale daradasya ca /Context
RArṇ, 16, 74.1
  mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /Context
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Context
RArṇ, 4, 42.1
  tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /Context
RArṇ, 4, 50.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Context
RArṇ, 7, 58.2
  siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //Context
RArṇ, 8, 6.1
  rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam /Context
RCint, 3, 62.1
  svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /Context
RHT, 18, 3.1
  aṣṭānavatirbhāgāstārastveko'pi kanakabhāgaḥ syāt /Context
RKDh, 1, 2, 20.2
  śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //Context
RMañj, 3, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu //Context
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Context
RMañj, 3, 102.2
  cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //Context
RMañj, 4, 5.2
  vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //Context
RMañj, 6, 265.2
  cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //Context
RPSudh, 1, 48.1
  ūrdhvapātastvadhaḥpātastiryakpātaḥ krameṇa hi /Context
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Context
RRÅ, V.kh., 10, 45.2
  krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //Context
RRÅ, V.kh., 10, 48.2
  samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //Context
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Context
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Context
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Context
RRS, 8, 38.2
  durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Context
RRS, 9, 28.2
  loṇasya viṃśatirbhāgā bhāga ekastu gugguloḥ //Context
ŚdhSaṃh, 2, 11, 87.1
  tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /Context