Fundstellen

ÅK, 1, 26, 83.2
  dhūpayecca yathāyogaṃ rasairuparasairapi //Kontext
BhPr, 2, 3, 259.2
  purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //Kontext
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Kontext
RArṇ, 11, 82.2
  gandhakāt parato nāsti raseṣūparaseṣu vā //Kontext
RArṇ, 11, 126.2
  rasānuparasān dattvā mahājāraṇasaṃyutān //Kontext
RArṇ, 15, 31.3
  svedito marditaścaiva māsādagnisaho rasaḥ //Kontext
RArṇ, 15, 201.2
  rasāṃścoparasān lohān ratnāni ca maṇīṃstathā /Kontext
RArṇ, 17, 148.1
  rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /Kontext
RArṇ, 4, 2.2
  rasoparasalohāni vasanaṃ kāñjikam viḍam /Kontext
RArṇ, 8, 19.1
  rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /Kontext
RArṇ, 8, 40.1
  rasoparasalohāni sarvāṇyekatra dhāmayet /Kontext
RCint, 8, 6.2
  yojyāni hi prayoge rasoparasalohacūrṇāni //Kontext
RCūM, 10, 102.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
RCūM, 11, 40.2
  rasoparasaloheṣu tadevātra nigadyate //Kontext
RCūM, 14, 183.3
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Kontext
RCūM, 5, 85.1
  dhūpayecca yathāyogyai rasairuparasairapi /Kontext
RHT, 11, 8.2
  nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati //Kontext
RHT, 11, 10.1
  raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /Kontext
RHT, 12, 9.1
  rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /Kontext
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Kontext
RHT, 9, 2.1
  tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /Kontext
RHT, 9, 4.2
  aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //Kontext
RHT, 9, 9.2
  śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //Kontext
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Kontext
RPSudh, 5, 55.2
  trivāreṇa viśudhyanti rājāvartādayo rasāḥ //Kontext
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Kontext
RRS, 2, 62.2
  viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut //Kontext
RRS, 2, 109.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
RRS, 3, 120.2
  śudhyanti rasoparasā dhmātā muñcanti sattvāni //Kontext
RRS, 5, 217.2
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Kontext
RSK, 1, 45.1
  sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ /Kontext