Fundstellen

BhPr, 2, 3, 246.1
  śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /Kontext
RArṇ, 17, 103.1
  tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /Kontext
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RHT, 10, 12.1
  strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RMañj, 3, 24.3
  vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //Kontext
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Kontext
RMañj, 6, 331.1
  pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /Kontext
RMañj, 6, 336.2
  āragvadhaphalānmajjā vajrīdugdhena mardayet //Kontext
RPSudh, 4, 16.2
  vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ //Kontext
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Kontext
RRÅ, R.kh., 5, 38.2
  gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //Kontext
RRÅ, R.kh., 8, 13.2
  nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt //Kontext
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 4, 58.1
  yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 4, 59.2
  uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //Kontext
RRÅ, V.kh., 6, 7.2
  vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //Kontext
RSK, 3, 9.1
  lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ /Kontext
ŚdhSaṃh, 2, 12, 52.1
  tato nītvārkadugdhena vajrīdugdhena saptadhā /Kontext
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Kontext