References

RCint, 3, 45.1
  tāvad varṣasahasrāṇi śivaloke mahīyate /Context
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Context
RCint, 3, 53.2
  āliṅgane dvau priyatvācchivaretasaḥ //Context
RCint, 3, 54.1
  śivaśaktisamāyogātprāpyate paramaṃ padam /Context
RCint, 3, 197.3
  tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet //Context
RCint, 3, 199.2
  viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //Context
RCint, 3, 219.2
  ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //Context
RCint, 8, 14.1
  amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /Context
RCint, 8, 121.1
  samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /Context
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Context
RCint, 8, 167.1
  nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /Context
RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Context