Fundstellen

RRS, 10, 56.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
RRS, 11, 64.2
  sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //Kontext
RRS, 2, 38.2
  tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //Kontext
RRS, 2, 99.2
  tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ //Kontext
RRS, 5, 33.1
  jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /Kontext
RRS, 8, 44.2
  vimardya puṭayettāvadyāvatkarṣāvaśeṣitam //Kontext
RRS, 9, 16.2
  yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /Kontext