References

ÅK, 1, 25, 19.2
  tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //Context
ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Context
ÅK, 1, 26, 70.1
  tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /Context
ÅK, 2, 1, 16.1
  kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /Context
ÅK, 2, 1, 23.2
  gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //Context
ÅK, 2, 1, 25.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /Context
ÅK, 2, 1, 27.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /Context
ÅK, 2, 1, 54.1
  sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /Context
ÅK, 2, 1, 55.1
  madhutulye ghanībhūte kaṣāye brahmamūlaje /Context
ÅK, 2, 1, 57.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Context
ÅK, 2, 1, 87.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Context
ÅK, 2, 1, 101.1
  gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /Context
ÅK, 2, 1, 104.2
  piṇḍe nikṣipya vipaceddolāyantre kulutthaje //Context
ÅK, 2, 1, 128.1
  kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /Context
ÅK, 2, 1, 199.2
  puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //Context
ÅK, 2, 1, 220.1
  sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit /Context
ÅK, 2, 1, 226.1
  raktabhūmijabhūnāgān pañjarasthena barhiṇā /Context
ÅK, 2, 1, 354.2
  kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //Context