Fundstellen

ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 1, 26, 18.1
  caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /Kontext
ÅK, 1, 26, 34.2
  muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //Kontext
ÅK, 1, 26, 35.1
  dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /Kontext
ÅK, 1, 26, 37.2
  sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //Kontext
ÅK, 1, 26, 62.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /Kontext
ÅK, 1, 26, 68.2
  na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 86.1
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /Kontext
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
ÅK, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Kontext