Fundstellen

ŚdhSaṃh, 2, 11, 15.2
  tatastu gālite hemni kalko'yaṃ dīyate samaḥ //Kontext
ŚdhSaṃh, 2, 11, 43.2
  evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //Kontext
ŚdhSaṃh, 2, 11, 51.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Kontext
ŚdhSaṃh, 2, 11, 55.2
  cālayellohaje pātre yāvatpātraṃ tu lohitam //Kontext
ŚdhSaṃh, 2, 11, 56.1
  bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati /Kontext
ŚdhSaṃh, 2, 11, 59.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /Kontext
ŚdhSaṃh, 2, 11, 60.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //Kontext
ŚdhSaṃh, 2, 11, 61.2
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //Kontext
ŚdhSaṃh, 2, 11, 65.1
  mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 65.2
  mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //Kontext
ŚdhSaṃh, 2, 11, 80.1
  taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /Kontext
ŚdhSaṃh, 2, 11, 87.1
  tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /Kontext
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Kontext
ŚdhSaṃh, 2, 12, 72.2
  pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //Kontext
ŚdhSaṃh, 2, 12, 82.2
  vidhireṣa prayojyastu sarvasmin poṭṭalīrase //Kontext
ŚdhSaṃh, 2, 12, 119.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //Kontext
ŚdhSaṃh, 2, 12, 126.2
  tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //Kontext
ŚdhSaṃh, 2, 12, 132.2
  arkamūlakaṣāyaṃ tu satryūṣam anupāyayet //Kontext
ŚdhSaṃh, 2, 12, 135.2
  mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //Kontext
ŚdhSaṃh, 2, 12, 158.1
  saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /Kontext
ŚdhSaṃh, 2, 12, 159.2
  svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat //Kontext
ŚdhSaṃh, 2, 12, 168.1
  muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /Kontext
ŚdhSaṃh, 2, 12, 174.1
  bījapūrakamūlaṃ tu sajalaṃ cānupāyayet /Kontext
ŚdhSaṃh, 2, 12, 177.1
  puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /Kontext
ŚdhSaṃh, 2, 12, 203.1
  palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet /Kontext
ŚdhSaṃh, 2, 12, 214.1
  pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Kontext
ŚdhSaṃh, 2, 12, 233.1
  sarvānvātavikārāṃstu nihantyākṣepakādikān /Kontext
ŚdhSaṃh, 2, 12, 236.1
  mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /Kontext
ŚdhSaṃh, 2, 12, 291.1
  viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /Kontext
ŚdhSaṃh, 2, 12, 293.2
  khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā //Kontext
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Kontext