References

ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Context
ÅK, 1, 25, 109.2
  vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //Context
ÅK, 1, 26, 74.1
  pidhānalagnadhūmo'sau galitvā nipatedrase /Context
ÅK, 2, 1, 199.2
  puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //Context
ÅK, 2, 1, 200.1
  naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /Context
ÅK, 2, 1, 205.2
  dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //Context
RAdhy, 1, 133.3
  abhrake dviguṇe jīrṇe dhūmavyājena gacchati //Context
RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Context
RArṇ, 10, 17.1
  dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca /Context
RArṇ, 10, 20.0
  niyamito na prayāti tathā dhūmagatiṃ śive //Context
RArṇ, 11, 75.1
  dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca /Context
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Context
RArṇ, 12, 205.1
  kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /Context
RArṇ, 12, 206.1
  sā sparśakartarī chāyākartarī dhūmakartarī /Context
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Context
RArṇ, 14, 17.1
  dhūmāvaloko navame daśame śabdavedhakaḥ /Context
RArṇ, 14, 32.1
  dhūmāvalokane baddhā guṭikā śivarūpiṇī /Context
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Context
RCint, 3, 157.7
  catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati //Context
RCint, 6, 8.1
  valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /Context
RCūM, 10, 118.1
  haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /Context
RCūM, 11, 38.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Context
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RCūM, 16, 65.2
  dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //Context
RCūM, 16, 82.1
  dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /Context
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Context
RCūM, 4, 110.1
  vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /Context
RCūM, 5, 75.2
  pidhānalagnadhūmo 'sau galitvā nipatedrase //Context
RCūM, 5, 81.1
  pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Context
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Context
RHT, 14, 9.3
  jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //Context
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Context
RHT, 15, 16.2
  vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ //Context
RHT, 5, 11.2
  dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi //Context
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Context
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Context
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Context
RKDh, 1, 1, 70.1
  tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /Context
RKDh, 1, 1, 94.2
  nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham /Context
RKDh, 1, 1, 121.1
  patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Context
RKDh, 1, 1, 197.1
  valmīkamṛttikā dhūmo gairikaṃ khaṭikā paṭu /Context
RPSudh, 1, 144.1
  dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /Context
RPSudh, 1, 148.1
  dhūmasparśena jāyante dhātavo hemarūpyakau /Context
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Context
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu sā //Context
RRÅ, R.kh., 8, 7.1
  valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe /Context
RRÅ, V.kh., 1, 2.1
  sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /Context
RRÅ, V.kh., 13, 58.2
  ṭaṃkaṇaṃ śigrudhūmaṃ ca bhūnāgaṃ saptamaṃ bhavet //Context
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Context
RRÅ, V.kh., 15, 127.2
  dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 18, 125.2
  taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 19, 37.1
  madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /Context
RRÅ, V.kh., 5, 54.2
  taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //Context
RRÅ, V.kh., 6, 44.2
  māṣapiṣṭapralepena yathā dhūmo na gacchati //Context
RRS, 2, 150.1
  haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ /Context
RRS, 3, 53.1
  kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RRS, 3, 82.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Context
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Context
RRS, 8, 94.1
  vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /Context
RSK, 1, 10.1
  niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /Context
ŚdhSaṃh, 2, 12, 277.2
  tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //Context