Fundstellen

ÅK, 1, 25, 81.2
  kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //Kontext
ÅK, 1, 26, 101.1
  svedayettattalagataṃ ḍolāyantramiti smṛtam /Kontext
ÅK, 2, 1, 53.2
  vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet //Kontext
ÅK, 2, 1, 57.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Kontext
ÅK, 2, 1, 78.2
  ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //Kontext
ÅK, 2, 1, 80.1
  dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /Kontext
ÅK, 2, 1, 95.1
  ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Kontext
ÅK, 2, 1, 102.1
  ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /Kontext
ÅK, 2, 1, 104.2
  piṇḍe nikṣipya vipaceddolāyantre kulutthaje //Kontext
ÅK, 2, 1, 107.2
  ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam //Kontext
ÅK, 2, 1, 110.2
  ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Kontext
ÅK, 2, 1, 112.2
  dolāyantre sāranāle mākṣikaṃ svedayeddinam //Kontext
ÅK, 2, 1, 325.2
  dolāyantre pacettāvadyāvannirmalatā bhavet //Kontext
ÅK, 2, 1, 361.1
  tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ /Kontext
ÅK, 2, 1, 365.1
  etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /Kontext