Fundstellen

RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Kontext
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Kontext
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RCūM, 11, 112.2
  rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //Kontext
RCūM, 16, 64.2
  śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /Kontext
RCūM, 16, 86.2
  rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //Kontext
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RCūM, 4, 15.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
RCūM, 4, 15.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Kontext
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Kontext
RCūM, 9, 23.2
  mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //Kontext