Fundstellen

ÅK, 1, 26, 133.2
  kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet //Kontext
ÅK, 2, 1, 98.2
  agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet //Kontext
ÅK, 2, 1, 290.2
  teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ //Kontext
BhPr, 1, 8, 78.2
  niryāsavatpramuñcati tacchilājatu kīrtitam //Kontext
BhPr, 1, 8, 197.3
  niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /Kontext
RArṇ, 10, 51.1
  kārpāsapattraniryāse svinnas trikaṭukānvite /Kontext
RArṇ, 11, 31.1
  kadalīkandaniryāsairmūlakandarasena ca /Kontext
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Kontext
RArṇ, 11, 136.1
  rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /Kontext
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Kontext
RArṇ, 12, 175.1
  śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /Kontext
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Kontext
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Kontext
RArṇ, 17, 13.1
  śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /Kontext
RArṇ, 17, 15.2
  tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param //Kontext
RArṇ, 17, 27.1
  pītagandhakapālāśaniryāsena pralepitam /Kontext
RArṇ, 17, 109.2
  kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //Kontext
RArṇ, 6, 17.1
  svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /Kontext
RArṇ, 7, 19.2
  niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //Kontext
RArṇ, 7, 30.1
  kaṭukālābuniryāsenāloḍya rasakaṃ pacet /Kontext
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Kontext
RArṇ, 7, 71.0
  kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //Kontext
RArṇ, 7, 92.1
  sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /Kontext
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Kontext
RCint, 7, 103.1
  agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /Kontext
RCūM, 14, 142.1
  bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ /Kontext
RKDh, 1, 1, 228.2
  jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //Kontext
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Kontext
RPSudh, 2, 8.1
  iṅgudīmūlaniryāse marditaḥ pāradastryaham /Kontext
RPSudh, 2, 29.2
  iṅgudīpatraniryāse mardayeddinasaptakam //Kontext
RRÅ, R.kh., 7, 24.2
  agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //Kontext
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Kontext
RRÅ, V.kh., 19, 62.1
  babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /Kontext
RRÅ, V.kh., 19, 94.2
  chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //Kontext
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Kontext
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Kontext
RRS, 2, 146.1
  kaṭukālābuniryāsa āloḍya rasakaṃ pacet /Kontext
RRS, 5, 166.2
  ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //Kontext