Fundstellen

ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Kontext
ÅK, 1, 26, 24.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
ÅK, 1, 26, 86.1
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /Kontext
ÅK, 1, 26, 87.1
  nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
ÅK, 1, 26, 88.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Kontext
ÅK, 1, 26, 96.2
  nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //Kontext
ÅK, 1, 26, 109.2
  mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet //Kontext
ÅK, 1, 26, 115.1
  nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /Kontext
ÅK, 1, 26, 115.2
  mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //Kontext
ÅK, 1, 26, 132.2
  tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //Kontext
ÅK, 1, 26, 132.2
  tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //Kontext
ÅK, 1, 26, 133.1
  chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /Kontext
ÅK, 1, 26, 133.1
  chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /Kontext
ÅK, 1, 26, 141.2
  vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //Kontext
ÅK, 1, 26, 143.1
  sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /Kontext
ÅK, 1, 26, 143.2
  ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //Kontext
ÅK, 1, 26, 169.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Kontext
ÅK, 1, 26, 215.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //Kontext
KaiNigh, 2, 44.2
  śilā nālī nāgapuṣpā pārthivī karavīrikā //Kontext
KaiNigh, 2, 123.1
  yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ /Kontext
RAdhy, 1, 246.1
  aparasyāṃ punarnālaṃ caturdaśāṅgulam /Kontext
RAdhy, 1, 352.1
  nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam /Kontext
RAdhy, 1, 379.2
  luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //Kontext
RArṇ, 12, 112.2
  ekameva bhavennālaṃ tasya roma tu veṣṭanam //Kontext
RCūM, 10, 121.1
  śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /Kontext
RCūM, 5, 24.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RCūM, 5, 24.2
  tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu //Kontext
RCūM, 5, 89.2
  bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //Kontext
RCūM, 5, 90.2
  nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //Kontext
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Kontext
RCūM, 5, 94.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RCūM, 5, 118.1
  vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /Kontext
RCūM, 5, 135.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RCūM, 5, 141.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //Kontext
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Kontext
RKDh, 1, 1, 131.1
  natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /Kontext
RKDh, 1, 1, 131.2
  tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ //Kontext
RKDh, 1, 1, 134.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
RKDh, 1, 1, 192.1
  sacchidre saṃpuṭe nālamunmattakusumaprabham /Kontext
RKDh, 1, 1, 263.1
  niveśya kūpikānālāt samīkuryānmṛdābhitaḥ /Kontext
RKDh, 1, 1, 266.1
  pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam /Kontext
RKDh, 1, 1, 267.1
  lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ /Kontext
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Kontext
RPSudh, 5, 128.1
  bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /Kontext
RPSudh, 6, 57.1
  caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /Kontext
RRÅ, V.kh., 12, 31.1
  vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /Kontext
RRÅ, V.kh., 14, 29.1
  mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /Kontext
RRÅ, V.kh., 19, 39.1
  pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /Kontext
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Kontext
RRÅ, V.kh., 19, 95.1
  vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /Kontext
RRÅ, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Kontext
RRS, 10, 23.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Kontext
RRS, 10, 40.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RRS, 10, 45.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /Kontext
RRS, 10, 69.2
  tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam //Kontext
RRS, 2, 153.1
  śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /Kontext
RRS, 9, 14.1
  bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /Kontext
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
RRS, 9, 40.1
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /Kontext
RRS, 9, 47.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RRS, 9, 47.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext