References

KaiNigh, 2, 9.1
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
KaiNigh, 2, 12.1
  lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit /Context
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Context
KaiNigh, 2, 16.2
  rītistiktā himā rūkṣā vātalā kaphapittajit //Context
KaiNigh, 2, 21.1
  rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /Context
KaiNigh, 2, 26.2
  ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit //Context
KaiNigh, 2, 42.2
  tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //Context
KaiNigh, 2, 54.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit //Context
KaiNigh, 2, 68.2
  bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //Context
KaiNigh, 2, 73.1
  hikkāśvāsaviṣacchardikaphapittakṣayāsrajit /Context
KaiNigh, 2, 76.1
  kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /Context
KaiNigh, 2, 81.1
  kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /Context
KaiNigh, 2, 97.1
  vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /Context
KaiNigh, 2, 135.1
  cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit /Context
KaiNigh, 2, 148.1
  khaṭikā madhurā śophaviṣadāhāsrajit /Context