Fundstellen

RRÅ, V.kh., 10, 7.1
  cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 10, 31.2
  dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam //Kontext
RRÅ, V.kh., 10, 33.2
  dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //Kontext
RRÅ, V.kh., 10, 41.1
  etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam /Kontext
RRÅ, V.kh., 10, 52.2
  krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 13, 90.2
  tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 14, 4.1
  catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /Kontext
RRÅ, V.kh., 14, 17.2
  ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //Kontext
RRÅ, V.kh., 14, 20.2
  ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //Kontext
RRÅ, V.kh., 14, 22.1
  āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /Kontext
RRÅ, V.kh., 14, 24.2
  tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 14, 34.2
  āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //Kontext
RRÅ, V.kh., 14, 58.1
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 14, 65.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 14, 77.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan //Kontext
RRÅ, V.kh., 14, 82.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 14, 89.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet //Kontext
RRÅ, V.kh., 14, 100.1
  evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 15, 20.2
  tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam //Kontext
RRÅ, V.kh., 15, 23.1
  svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam /Kontext
RRÅ, V.kh., 15, 74.1
  pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 15, 101.1
  pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /Kontext
RRÅ, V.kh., 18, 102.2
  nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 19, 66.1
  nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /Kontext
RRÅ, V.kh., 7, 97.1
  kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /Kontext
RRÅ, V.kh., 8, 33.1
  asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 8, 104.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /Kontext
RRÅ, V.kh., 9, 2.2
  strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //Kontext
RRÅ, V.kh., 9, 4.0
  mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 5.3
  piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //Kontext
RRÅ, V.kh., 9, 6.3
  tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 11.0
  mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 20.1
  dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /Kontext
RRÅ, V.kh., 9, 26.1
  vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 9, 30.2
  dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Kontext
RRÅ, V.kh., 9, 57.1
  asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /Kontext
RRÅ, V.kh., 9, 58.2
  ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 9, 59.1
  tenaiva vajradvaṃdvena sārayetsāraṇātrayam /Kontext