References

RArṇ, 1, 35.2
  pārado gadito yaśca parārthaṃ sādhakottamaiḥ //Context
RArṇ, 1, 44.2
  uttamo mantravādastu rasavādo mahottamaḥ //Context
RArṇ, 1, 44.2
  uttamo mantravādastu rasavādo mahottamaḥ //Context
RArṇ, 11, 14.1
  śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /Context
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Context
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Context
RArṇ, 11, 113.0
  ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //Context
RArṇ, 12, 4.1
  niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /Context
RArṇ, 12, 4.2
  adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //Context
RArṇ, 12, 9.1
  tārasya pattralepena ardhārdhakāñcanottamam /Context
RArṇ, 12, 89.1
  lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /Context
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Context
RArṇ, 12, 165.0
  pañcaviṃśaddinānte tu jāyate kanakottamam //Context
RArṇ, 12, 172.1
  śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /Context
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Context
RArṇ, 12, 262.2
  praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /Context
RArṇ, 12, 288.2
  amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam //Context
RArṇ, 13, 2.3
  uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā //Context
RArṇ, 13, 4.1
  sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /Context
RArṇ, 13, 7.1
  uttamo mūlabandhastu madhyamaṃ rasabandhanam /Context
RArṇ, 14, 76.0
  punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //Context
RArṇ, 14, 139.0
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RArṇ, 15, 103.2
  jāyate kanakaṃ divyaṃ devābharaṇamuttamam //Context
RArṇ, 15, 180.1
  tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /Context
RArṇ, 15, 181.2
  sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //Context
RArṇ, 15, 183.3
  jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //Context
RArṇ, 15, 184.3
  snuhyarkapayasā yuktaṃ peṣayennigalottamam //Context
RArṇ, 15, 186.0
  dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //Context
RArṇ, 16, 43.1
  nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /Context
RArṇ, 16, 73.2
  tattāraṃ jāyate devi devābharaṇamuttamam //Context
RArṇ, 17, 43.2
  evaṃ vāratrayeṇaiva rañjayettāramuttamam //Context
RArṇ, 17, 104.2
  ekaviṃśativārāṇi vaṅgaśodhanamuttamam //Context
RArṇ, 17, 119.2
  paktvā pañcamṛdā devi hemotkarṣaṇamuttamam //Context
RArṇ, 17, 150.2
  jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam //Context
RArṇ, 4, 43.2
  mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //Context
RArṇ, 5, 31.2
  nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ //Context
RArṇ, 5, 34.2
  pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /Context
RArṇ, 6, 44.2
  uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam //Context
RArṇ, 6, 47.2
  catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham //Context
RArṇ, 6, 73.2
  uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ //Context
RArṇ, 6, 84.0
  eṣa kāpāliko yogo vajramāraṇa uttamaḥ //Context
RArṇ, 6, 129.2
  vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //Context
RArṇ, 6, 131.2
  chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //Context
RArṇ, 7, 74.1
  tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /Context
RArṇ, 7, 103.2
  guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //Context
RArṇ, 7, 105.2
  ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //Context
RArṇ, 7, 110.2
  śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //Context
RArṇ, 8, 60.3
  ekaikamuttame hemni vāhayet suravandite //Context