References

ÅK, 1, 26, 175.1
  tale yā kūrparākārā kramādupari vistṛtā /Context
ÅK, 2, 1, 118.1
  kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /Context
ÅK, 2, 1, 145.1
  peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /Context
ÅK, 2, 1, 149.2
  sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //Context
ÅK, 2, 1, 152.1
  kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /Context
ÅK, 2, 1, 179.1
  gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /Context
ÅK, 2, 1, 291.2
  dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //Context
ÅK, 2, 1, 338.1
  saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt /Context
BhPr, 1, 8, 88.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //Context
BhPr, 1, 8, 98.2
  ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //Context
BhPr, 2, 3, 172.2
  tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt //Context
BhPr, 2, 3, 224.2
  sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //Context
KaiNigh, 2, 42.1
  kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /Context
KaiNigh, 2, 117.2
  sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //Context
RAdhy, 1, 106.1
  taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt /Context
RAdhy, 1, 412.2
  yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet //Context
RAdhy, 1, 468.2
  svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca //Context
RAdhy, 1, 471.2
  svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //Context
RAdhy, 1, 472.1
  naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /Context
RArṇ, 10, 10.2
  drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /Context
RArṇ, 11, 24.2
  śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt //Context
RArṇ, 11, 54.2
  ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //Context
RArṇ, 11, 69.2
  tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt //Context
RArṇ, 11, 169.1
  gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /Context
RArṇ, 11, 179.2
  daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //Context
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Context
RArṇ, 12, 360.2
  varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //Context
RArṇ, 12, 361.1
  ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /Context
RArṇ, 14, 82.1
  devadālīśaṅkhapuṣpīrasena marditaṃ kramāt /Context
RArṇ, 17, 1.3
  sāraṇaṃ krāmaṇaṃ caiva kramādākhyātumarhasi //Context
RArṇ, 7, 84.2
  kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RArṇ, 9, 15.2
  cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //Context
RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Context
RājNigh, 13, 114.2
  caturvidhaṃ bhavettasya parīkṣā kathyate kramāt //Context
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Context
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Context
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Context
RājNigh, 13, 196.1
  ittham etāni ratnāni tattaduddeśataḥ kramāt /Context
RCint, 7, 25.2
  brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ //Context
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RCint, 8, 4.1
  mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /Context
RCint, 8, 75.2
  ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt //Context
RCūM, 15, 25.2
  unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //Context
RCūM, 5, 124.1
  tale yā kūrparākārā kramād upari vistṛtā /Context
RKDh, 1, 1, 228.1
  kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt /Context
RMañj, 1, 18.2
  mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //Context
RMañj, 2, 26.1
  niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /Context
RMañj, 4, 18.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RPSudh, 1, 19.2
  prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //Context
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Context
RPSudh, 1, 84.2
  kramādagniḥ prakartavyo divasārdhakameva hi //Context
RPSudh, 10, 9.1
  atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /Context
RRÅ, R.kh., 3, 42.2
  taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //Context
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Context
RRÅ, R.kh., 9, 24.2
  dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam //Context
RRÅ, R.kh., 9, 41.2
  pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //Context
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Context
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Context
RRÅ, V.kh., 12, 12.3
  jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt //Context
RRÅ, V.kh., 12, 25.1
  atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /Context
RRÅ, V.kh., 12, 32.1
  samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /Context
RRÅ, V.kh., 12, 41.1
  kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /Context
RRÅ, V.kh., 13, 28.1
  kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /Context
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Context
RRÅ, V.kh., 14, 71.1
  svarṇaśeṣaṃ tu tajjāryaṃ samāṃśaṃ pārade kramāt /Context
RRÅ, V.kh., 14, 74.2
  tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //Context
RRÅ, V.kh., 14, 91.1
  etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /Context
RRÅ, V.kh., 14, 94.1
  tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /Context
RRÅ, V.kh., 14, 104.2
  tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //Context
RRÅ, V.kh., 15, 31.2
  samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //Context
RRÅ, V.kh., 15, 34.2
  sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //Context
RRÅ, V.kh., 15, 46.2
  catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt //Context
RRÅ, V.kh., 15, 49.2
  evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt //Context
RRÅ, V.kh., 15, 52.1
  evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /Context
RRÅ, V.kh., 15, 56.2
  pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //Context
RRÅ, V.kh., 15, 67.2
  etad bījaṃ tato jāryaṃ kramād yāvaccaturguṇam //Context
RRÅ, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Context
RRÅ, V.kh., 15, 86.2
  tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //Context
RRÅ, V.kh., 15, 87.2
  pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //Context
RRÅ, V.kh., 15, 92.1
  tatastaṃ pakvabījena sāritaṃ jārayet kramāt /Context
RRÅ, V.kh., 15, 95.1
  tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /Context
RRÅ, V.kh., 15, 109.2
  garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //Context
RRÅ, V.kh., 15, 110.2
  samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt //Context
RRÅ, V.kh., 15, 112.1
  nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /Context
RRÅ, V.kh., 15, 121.1
  tatastu raṃjakaṃ bījaṃ tadvajjāryaṃ samaṃ kramāt /Context
RRÅ, V.kh., 15, 121.2
  sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //Context
RRÅ, V.kh., 15, 123.2
  svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt //Context
RRÅ, V.kh., 15, 124.2
  abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //Context
RRÅ, V.kh., 16, 53.1
  mārayet pakvabījāni tridhā taṃ jārayet kramāt /Context
RRÅ, V.kh., 16, 62.1
  pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /Context
RRÅ, V.kh., 16, 71.1
  śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /Context
RRÅ, V.kh., 16, 73.1
  tadvat vai tārabījena sāritaṃ jārayet kramāt /Context
RRÅ, V.kh., 16, 119.2
  sārayet pakvabījena pūrvavajjārayet kramāt //Context
RRÅ, V.kh., 18, 65.2
  jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //Context
RRÅ, V.kh., 18, 68.1
  kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /Context
RRÅ, V.kh., 18, 76.2
  tridhātha pakvabījena sārayet pūrvavat kramāt //Context
RRÅ, V.kh., 18, 85.2
  tatsāryaṃ tārabījena saptaśṛṃkhalikā kramāt //Context
RRÅ, V.kh., 18, 89.2
  pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //Context
RRÅ, V.kh., 18, 97.1
  karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /Context
RRÅ, V.kh., 18, 171.2
  viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt //Context
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Context
RRÅ, V.kh., 18, 173.2
  jārayedrasarājasya tvekādaśaguṇaṃ kramāt /Context
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Context
RRÅ, V.kh., 19, 120.1
  kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /Context
RRÅ, V.kh., 20, 60.1
  ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /Context
RRÅ, V.kh., 20, 84.1
  evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /Context
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Context
RRÅ, V.kh., 4, 21.2
  deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //Context
RRÅ, V.kh., 4, 96.1
  ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /Context
RRÅ, V.kh., 5, 11.2
  mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //Context
RRÅ, V.kh., 5, 22.1
  drute same svarṇatāre pūrvavat secayet kramāt /Context
RRÅ, V.kh., 6, 38.2
  ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //Context
RRÅ, V.kh., 6, 65.1
  punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /Context
RRÅ, V.kh., 6, 74.2
  tadrasaṃ pannagaṃ svarṇaṃ candrārkair veṣṭayet kramāt //Context
RRÅ, V.kh., 6, 90.2
  kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //Context
RRÅ, V.kh., 6, 124.1
  mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /Context
RRÅ, V.kh., 7, 52.2
  mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //Context
RRÅ, V.kh., 7, 99.2
  anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //Context
RRÅ, V.kh., 7, 122.2
  jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //Context
RRÅ, V.kh., 8, 48.1
  pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /Context
RRÅ, V.kh., 8, 48.2
  drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt //Context
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Context
RRÅ, V.kh., 8, 63.1
  drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /Context
RRÅ, V.kh., 9, 24.1
  jārayeddhamanenaiva dattvā viḍavaṭīṃ kramāt /Context
RRÅ, V.kh., 9, 49.1
  ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt /Context
RRÅ, V.kh., 9, 50.1
  ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /Context
RRÅ, V.kh., 9, 62.2
  tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //Context
RRÅ, V.kh., 9, 119.1
  jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /Context
RRS, 10, 29.1
  tale yā kūrparākārā kramādupari vistṛtā /Context
RRS, 11, 20.2
  rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt //Context
RRS, 11, 104.2
  bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /Context
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RRS, 5, 29.2
  kramānniṣecayettaptaṃ drāve drāve tu saptadhā /Context
ŚdhSaṃh, 2, 12, 4.1
  sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /Context
ŚdhSaṃh, 2, 12, 33.1
  tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt /Context
ŚdhSaṃh, 2, 12, 210.2
  pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak //Context
ŚdhSaṃh, 2, 12, 280.2
  vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //Context