References

RKDh, 1, 1, 40.2
  svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ //Context
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Context
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Context
RKDh, 1, 1, 146.1
  yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt /Context
RKDh, 1, 2, 23.3
  bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /Context
RKDh, 1, 2, 42.1
  etāni lohādau sarvatra jñeyāni /Context
RKDh, 1, 2, 43.5
  idaṃ sarvatra lohādimāraṇe jñeyam /Context
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Context
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Context
RKDh, 1, 2, 66.1
  rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ /Context
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Context