References

ÅK, 2, 1, 179.2
  ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam //Context
ÅK, 2, 1, 199.1
  viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /Context
RArṇ, 1, 18.2
  karmayogena deveśi prāpyate piṇḍadhāraṇam /Context
RArṇ, 1, 41.1
  durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam /Context
RArṇ, 11, 2.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Context
RArṇ, 11, 2.3
  tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //Context
RArṇ, 12, 54.1
  dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /Context
RArṇ, 12, 325.1
  dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 327.1
  dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /Context
RArṇ, 12, 334.1
  caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /Context
RArṇ, 4, 64.1
  devatānugrahaṃ prāpya yantramūṣāgnimānavit /Context
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Context
RCint, 3, 42.3
  tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //Context
RCint, 3, 54.1
  śivaśaktisamāyogātprāpyate paramaṃ padam /Context
RCint, 3, 90.2
  kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //Context
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Context
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Context
RCūM, 15, 6.1
  kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /Context
RCūM, 15, 13.2
  snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /Context
RCūM, 15, 53.2
  punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //Context
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Context
RCūM, 16, 78.1
  kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /Context
RHT, 10, 3.2
  śreṣṭhaṃ tadaśma śailodakaṃ prāpya //Context
RHT, 3, 1.2
  kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //Context
RPSudh, 1, 165.2
  sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim //Context
RPSudh, 2, 7.1
  kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /Context
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Context
RPSudh, 4, 22.1
  bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam /Context
RPSudh, 5, 3.1
  kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham /Context
RRÅ, R.kh., 1, 14.2
  kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //Context
RRÅ, R.kh., 1, 24.2
  baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /Context
RRÅ, R.kh., 6, 39.0
  evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //Context
RRÅ, R.kh., 8, 3.2
  kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //Context
RRÅ, V.kh., 1, 9.1
  siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /Context
RRÅ, V.kh., 1, 10.1
  mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ /Context
RRÅ, V.kh., 1, 32.2
  sparśanātprāpyate muktiriti satyaṃ śivoditam /Context
RRÅ, V.kh., 17, 72.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Context
RRÅ, V.kh., 19, 76.1
  cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /Context
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRS, 11, 48.2
  svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //Context
RRS, 11, 84.1
  yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /Context
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context