Fundstellen

RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Kontext
RArṇ, 12, 262.2
  praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Kontext
RArṇ, 15, 110.2
  dve pale śuddhasūtasya dinamekaṃ tu tena vai //Kontext
RArṇ, 16, 24.1
  tato vai sūtarājasya jāyate raśmimaṇḍalam /Kontext
RArṇ, 5, 34.2
  pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /Kontext
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Kontext