References

ÅK, 1, 26, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Context
ÅK, 1, 26, 59.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Context
ÅK, 1, 26, 80.2
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //Context
ÅK, 1, 26, 140.1
  sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /Context
ÅK, 1, 26, 225.2
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Context
ÅK, 2, 1, 41.1
  mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /Context
RCint, 6, 37.2
  pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /Context
RCūM, 11, 17.2
  dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ //Context
RCūM, 4, 63.1
  agniṃ prajvālya soṣṇena kāñjikena praśoṣayet /Context
RCūM, 5, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Context
RCūM, 5, 56.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Context
RCūM, 5, 82.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /Context
RCūM, 5, 150.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Context
RKDh, 1, 1, 31.2
  gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //Context
RKDh, 1, 1, 51.1
  kācakūpīmukhe samyag vahniṃ prajvālayettataḥ /Context
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Context
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Context
RKDh, 1, 1, 132.2
  tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //Context
RKDh, 1, 1, 158.1
  pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /Context
RKDh, 1, 1, 163.1
  cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /Context
RKDh, 1, 2, 35.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Context
RMañj, 2, 26.2
  prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet //Context
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Context
RMañj, 5, 10.1
  agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam /Context
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Context
RPSudh, 4, 10.1
  madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ /Context
RPSudh, 5, 87.2
  praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //Context
RPSudh, 6, 49.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //Context
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Context
RRÅ, V.kh., 15, 43.1
  prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /Context
RRÅ, V.kh., 5, 52.2
  aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam //Context
RRS, 10, 52.3
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Context
RRS, 3, 30.2
  dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /Context
RRS, 9, 56.2
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /Context
RRS, 9, 64.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Context
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Context
RSK, 1, 25.1
  hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /Context