Fundstellen

RRÅ, R.kh., 7, 24.1
  tāmravarṇamayo yāti tāvacchudhyati mākṣikam /Kontext
RRÅ, R.kh., 8, 89.2
  nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //Kontext
RRÅ, V.kh., 10, 15.2
  raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //Kontext
RRÅ, V.kh., 15, 26.1
  yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /Kontext
RRÅ, V.kh., 16, 42.1
  raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /Kontext
RRÅ, V.kh., 16, 55.1
  pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /Kontext
RRÅ, V.kh., 16, 64.1
  kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /Kontext
RRÅ, V.kh., 16, 71.1
  śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /Kontext
RRÅ, V.kh., 16, 75.1
  tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /Kontext
RRÅ, V.kh., 17, 68.1
  śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /Kontext
RRÅ, V.kh., 19, 51.1
  pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet /Kontext
RRÅ, V.kh., 19, 54.1
  raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /Kontext
RRÅ, V.kh., 19, 56.2
  raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //Kontext
RRÅ, V.kh., 19, 103.2
  samyagbhavati jāvādi varṇaiḥ parimalairapi //Kontext
RRÅ, V.kh., 3, 65.2
  saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 3, 86.1
  suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
RRÅ, V.kh., 4, 45.1
  evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /Kontext
RRÅ, V.kh., 4, 67.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Kontext
RRÅ, V.kh., 4, 135.1
  pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /Kontext
RRÅ, V.kh., 5, 1.2
  nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //Kontext
RRÅ, V.kh., 5, 30.2
  tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //Kontext
RRÅ, V.kh., 5, 34.1
  guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /Kontext
RRÅ, V.kh., 5, 34.2
  aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //Kontext
RRÅ, V.kh., 5, 35.1
  kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /Kontext
RRÅ, V.kh., 5, 40.2
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //Kontext
RRÅ, V.kh., 5, 41.1
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 5, 43.1
  ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 43.2
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 5, 48.1
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 48.2
  daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 5, 54.2
  taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //Kontext
RRÅ, V.kh., 6, 69.2
  aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 6, 77.1
  yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /Kontext
RRÅ, V.kh., 6, 80.1
  ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /Kontext
RRÅ, V.kh., 6, 100.1
  yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 6, 108.1
  svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /Kontext
RRÅ, V.kh., 6, 110.1
  tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /Kontext
RRÅ, V.kh., 7, 61.1
  yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /Kontext
RRÅ, V.kh., 9, 39.2
  yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 9, 45.0
  raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //Kontext