References

RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Context
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Context
RRS, 2, 23.1
  pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /Context
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Context
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Context
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Context
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Context
RRS, 3, 64.1
  īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /Context
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Context
RRS, 3, 114.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Context
RRS, 3, 114.2
  śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Context
RRS, 3, 115.2
  varcaśca śyāmapītābhaṃ recanaṃ parikathyate //Context
RRS, 3, 116.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Context
RRS, 3, 130.1
  gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /Context
RRS, 3, 137.1
  pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /Context
RRS, 3, 155.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Context
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RRS, 4, 25.1
  niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /Context
RRS, 4, 55.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Context
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Context
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Context
RRS, 5, 85.1
  sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Context
RRS, 5, 195.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Context
RRS, 5, 196.1
  pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /Context
RRS, 5, 206.1
  tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Context
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Context
RRS, 8, 23.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
RRS, 8, 87.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Context