Fundstellen

RCūM, 10, 47.2
  sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike //Kontext
RCūM, 10, 68.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam /Kontext
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Kontext
RCūM, 10, 91.1
  etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /Kontext
RCūM, 10, 136.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /Kontext
RCūM, 11, 16.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RCūM, 12, 32.2
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā //Kontext
RCūM, 12, 35.2
  dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //Kontext
RCūM, 13, 19.1
  haiyaṅgavīnasaṃyuktaṃ tavarājena saṃyutam /Kontext
RCūM, 13, 71.1
  ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /Kontext
RCūM, 14, 45.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
RCūM, 14, 127.1
  kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /Kontext
RCūM, 14, 189.1
  dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret /Kontext
RCūM, 14, 194.2
  maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //Kontext
RCūM, 15, 39.1
  vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /Kontext
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Kontext
RCūM, 16, 57.1
  sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ /Kontext
RCūM, 3, 25.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Kontext
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Kontext
RCūM, 4, 37.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /Kontext
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RCūM, 5, 102.2
  laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi //Kontext