References

RCūM, 10, 47.2
  sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike //Context
RCūM, 10, 68.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam /Context
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Context
RCūM, 10, 91.1
  etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /Context
RCūM, 10, 136.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /Context
RCūM, 11, 16.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Context
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Context
RCūM, 12, 32.2
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā //Context
RCūM, 12, 35.2
  dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //Context
RCūM, 13, 19.1
  haiyaṅgavīnasaṃyuktaṃ tavarājena saṃyutam /Context
RCūM, 13, 71.1
  ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /Context
RCūM, 14, 45.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Context
RCūM, 14, 127.1
  kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /Context
RCūM, 14, 189.1
  dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret /Context
RCūM, 14, 194.2
  maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //Context
RCūM, 15, 39.1
  vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /Context
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Context
RCūM, 16, 57.1
  sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ /Context
RCūM, 3, 25.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Context
RCūM, 4, 33.1
  rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget /Context
RCūM, 4, 37.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /Context
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context
RCūM, 5, 102.2
  laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi //Context