Fundstellen

ÅK, 1, 25, 60.1
  tataḥ śāṇarasendreṇa sattvena rasakasya ca /Kontext
ÅK, 2, 1, 189.1
  rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ /Kontext
ÅK, 2, 1, 237.1
  kharparī rasakaṃ tutthakharparyamṛtasambhavā /Kontext
ÅK, 2, 1, 237.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Kontext
ÅK, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Kontext
ÅK, 2, 1, 241.1
  nāgārjunena nirdiṣṭau rasasya rasakāvubhau /Kontext
ÅK, 2, 1, 242.1
  rasaśca rasakaś yenāgnisahanau kṛtau /Kontext
ÅK, 2, 1, 243.2
  pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //Kontext
ÅK, 2, 1, 245.1
  rajasvalārajomūtrai rasakaṃ bhāvayeddinam /Kontext
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Kontext
BhPr, 1, 8, 150.1
  kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /Kontext
BhPr, 1, 8, 150.2
  ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //Kontext
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Kontext
RAdhy, 1, 243.2
  maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /Kontext
RArṇ, 11, 110.2
  samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //Kontext
RArṇ, 11, 183.1
  rasakasya ca bhāgāṃs trīn bhāgaikaṃ daradasya ca /Kontext
RArṇ, 12, 50.1
  narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /Kontext
RArṇ, 12, 50.2
  taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam /Kontext
RArṇ, 12, 50.4
  tatkṣaṇājjāyate bandho rasasya rasakasya ca //Kontext
RArṇ, 12, 51.1
  tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /Kontext
RArṇ, 12, 174.1
  gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Kontext
RArṇ, 12, 266.2
  caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //Kontext
RArṇ, 12, 271.1
  rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /Kontext
RArṇ, 15, 116.1
  kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /Kontext
RArṇ, 16, 59.2
  rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /Kontext
RArṇ, 16, 101.1
  vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /Kontext
RArṇ, 17, 7.2
  rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 31.1
  śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /Kontext
RArṇ, 17, 48.1
  rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /Kontext
RArṇ, 17, 68.1
  rasakasya palaikaṃ tu hemamākṣikasaṃyutam /Kontext
RArṇ, 17, 75.1
  mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā /Kontext
RArṇ, 7, 2.2
  mākṣiko vimalaḥ śailaś capalo rasakastathā /Kontext
RArṇ, 7, 28.0
  mṛttikāguḍapāṣāṇabhedato rasakastridhā //Kontext
RArṇ, 7, 29.1
  pītastu mṛttikākāro mṛttikārasako varaḥ /Kontext
RArṇ, 7, 30.1
  kaṭukālābuniryāsenāloḍya rasakaṃ pacet /Kontext
RArṇ, 7, 31.1
  kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /Kontext
RArṇ, 7, 33.1
  rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ /Kontext
RArṇ, 7, 35.1
  kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /Kontext
RArṇ, 7, 37.1
  gobhaddo rasakastutthaṃ kṣitikiṭṭo rasodbhavaḥ /Kontext
RArṇ, 7, 38.1
  rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /Kontext
RArṇ, 8, 6.1
  rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam /Kontext
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Kontext
RArṇ, 8, 39.1
  vāpitaṃ tāpyarasakasasyakairdaradena ca /Kontext
RArṇ, 8, 46.1
  rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /Kontext
RArṇ, 8, 47.2
  bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //Kontext
RArṇ, 8, 49.2
  gairikeṇa ca mukhyena rasakena ca rañjayet //Kontext
RArṇ, 8, 58.3
  rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet //Kontext
RArṇ, 8, 65.1
  rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /Kontext
RArṇ, 8, 70.1
  tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /Kontext
RājNigh, 13, 3.2
  kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //Kontext
RājNigh, 13, 103.1
  dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā /Kontext
RCint, 6, 18.2
  rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /Kontext
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Kontext
RCūM, 10, 110.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Kontext
RCūM, 10, 112.1
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RCūM, 10, 113.1
  nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /Kontext
RCūM, 10, 114.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RCūM, 10, 117.1
  naramūtre sthito māsaṃ rasako rañjayed dhruvam /Kontext
RCūM, 4, 62.1
  tataḥ sārarasendreṇa sattvena rasakasya ca /Kontext
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Kontext
RHT, 12, 2.1
  mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /Kontext
RHT, 14, 15.1
  evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /Kontext
RHT, 17, 3.1
  kāntaviṣarasakadaradai raktailendragopikādyaiśca /Kontext
RHT, 18, 20.1
  rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /Kontext
RHT, 18, 25.1
  rājāvartakavimalapītābhragandhatāpyarasakaiśca /Kontext
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Kontext
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Kontext
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Kontext
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Kontext
RHT, 5, 27.1
  gandhakatālakaśailāḥ sauvīrakarasakagairikaṃ daradam /Kontext
RHT, 8, 14.2
  mākṣikasatvarasakau dvāveva hi rañjane śastau //Kontext
RHT, 8, 15.1
  kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau /Kontext
RHT, 8, 17.1
  triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /Kontext
RHT, 9, 4.1
  vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /Kontext
RHT, 9, 12.2
  śudhyati tathā ca rasakaṃ daradaṃ mākṣikamapyevam //Kontext
RKDh, 1, 1, 234.3
  rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā //Kontext
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Kontext
RMañj, 6, 47.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Kontext
RPSudh, 1, 135.1
  viṣaṃ ca daradaścaiva rasako raktakāntakau /Kontext
RPSudh, 1, 151.1
  raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /Kontext
RPSudh, 1, 154.1
  rasakasya ca rāgeṇa tulāyantrasya yogataḥ /Kontext
RPSudh, 2, 38.1
  kāmbojīrasakenāpi tathā nāḍīrasena vai /Kontext
RPSudh, 5, 2.2
  rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake /Kontext
RPSudh, 5, 119.1
  dvividho rasakaḥ proktaḥ kāravellakadarduraḥ /Kontext
RPSudh, 5, 122.1
  rasakastāpitaḥ samyak nikṣipto rasapūrake /Kontext
RRÅ, R.kh., 7, 13.1
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /Kontext
RRÅ, V.kh., 1, 58.2
  rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam //Kontext
RRÅ, V.kh., 10, 6.0
  rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram //Kontext
RRÅ, V.kh., 10, 27.2
  rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 10, 49.2
  rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /Kontext
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Kontext
RRÅ, V.kh., 13, 61.1
  rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /Kontext
RRÅ, V.kh., 13, 62.2
  pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham //Kontext
RRÅ, V.kh., 14, 43.1
  rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /Kontext
RRÅ, V.kh., 14, 70.1
  nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram /Kontext
RRÅ, V.kh., 14, 77.1
  rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /Kontext
RRÅ, V.kh., 14, 96.1
  śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /Kontext
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Kontext
RRÅ, V.kh., 15, 27.2
  rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //Kontext
RRÅ, V.kh., 15, 86.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /Kontext
RRÅ, V.kh., 15, 116.1
  tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /Kontext
RRÅ, V.kh., 16, 11.1
  gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam /Kontext
RRÅ, V.kh., 18, 89.1
  drāvayejjārayettadvattāvadrasakasatvakam /Kontext
RRÅ, V.kh., 20, 68.1
  rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam /Kontext
RRÅ, V.kh., 20, 75.1
  vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /Kontext
RRÅ, V.kh., 20, 87.1
  gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Kontext
RRÅ, V.kh., 3, 88.1
  rajasvalārajomūtrai rasakaṃ bhāvayeddinam /Kontext
RRÅ, V.kh., 4, 53.2
  lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //Kontext
RRÅ, V.kh., 4, 78.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 4, 81.2
  etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet //Kontext
RRÅ, V.kh., 4, 85.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Kontext
RRÅ, V.kh., 4, 143.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 4, 146.2
  etāni samabhāgāni dvibhāgo rasako bhavet //Kontext
RRÅ, V.kh., 4, 150.1
  rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /Kontext
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Kontext
RRÅ, V.kh., 5, 44.1
  rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /Kontext
RRÅ, V.kh., 5, 45.1
  rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /Kontext
RRÅ, V.kh., 5, 45.2
  gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam //Kontext
RRÅ, V.kh., 6, 11.2
  rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //Kontext
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Kontext
RRÅ, V.kh., 6, 38.1
  rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /Kontext
RRÅ, V.kh., 6, 38.2
  ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //Kontext
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Kontext
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Kontext
RRÅ, V.kh., 7, 43.2
  bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //Kontext
RRÅ, V.kh., 7, 50.1
  rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam /Kontext
RRÅ, V.kh., 7, 54.1
  rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam /Kontext
RRÅ, V.kh., 9, 29.1
  vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /Kontext
RRS, 2, 1.2
  capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān //Kontext
RRS, 2, 142.1
  rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /Kontext
RRS, 2, 143.2
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RRS, 2, 144.1
  nāgārjunena saṃdiṣṭau rasaśca rasakāvubhau /Kontext
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RRS, 2, 146.1
  kaṭukālābuniryāsa āloḍya rasakaṃ pacet /Kontext
RRS, 2, 149.1
  naramūtre sthito māsaṃ rasako rañjayeddhruvam /Kontext
RRS, 2, 156.3
  sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam //Kontext
RSK, 1, 33.2
  vārāhīkandasaṃyuktaṃ rasakena samanvitam //Kontext
RSK, 2, 53.1
  mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /Kontext
ŚdhSaṃh, 2, 11, 54.1
  rasakaśceti vijñeyā ete saptopadhātavaḥ /Kontext
ŚdhSaṃh, 2, 11, 75.2
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //Kontext
ŚdhSaṃh, 2, 12, 45.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Kontext