References

ÅK, 1, 25, 95.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //Context
BhPr, 1, 8, 18.1
  snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Context
BhPr, 1, 8, 24.1
  japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /Context
BhPr, 2, 3, 43.1
  guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Context
BhPr, 2, 3, 53.1
  japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /Context
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Context
RArṇ, 11, 79.2
  yauvanastho raso devi kṣamo dehasya rakṣaṇe //Context
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Context
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Context
RCūM, 14, 42.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Context
RCūM, 14, 162.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Context
RCūM, 4, 96.1
  kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /Context
RRÅ, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Context
RRÅ, V.kh., 20, 9.2
  jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //Context
RRÅ, V.kh., 20, 57.3
  jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //Context
RRS, 5, 44.1
  susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /Context
RRS, 5, 195.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Context
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Context
ŚdhSaṃh, 2, 11, 97.2
  bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //Context