Fundstellen

RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Kontext
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Kontext
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Kontext
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Kontext