Fundstellen

ÅK, 1, 25, 71.2
  bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam //Kontext
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Kontext
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Kontext
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Kontext
ÅK, 1, 25, 114.1
  sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /Kontext
ÅK, 1, 26, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /Kontext
ÅK, 1, 26, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /Kontext
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Kontext
RArṇ, 17, 6.2
  tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 7.2
  rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 8.3
  rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 10.2
  karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ //Kontext
RCint, 8, 115.3
  kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ //Kontext
RCūM, 14, 47.1
  dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /Kontext
RCūM, 16, 51.1
  mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ /Kontext
RCūM, 4, 73.2
  bhāgādrūpyādike kṣepamanuvarṇasuvarṇake //Kontext
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Kontext
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Kontext
RCūM, 4, 108.2
  prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //Kontext
RCūM, 4, 114.2
  sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
RCūM, 5, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /Kontext
RCūM, 5, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /Kontext
RHT, 17, 3.2
  krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam //Kontext
RHT, 17, 5.2
  krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //Kontext
RHT, 18, 45.2
  tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca //Kontext
RKDh, 1, 1, 258.2
  uttarottarataḥ kṣepātkaṭāhe kvāthayedbhṛśam //Kontext
RPSudh, 1, 143.0
  lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //Kontext
RRÅ, V.kh., 10, 49.3
  krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //Kontext
RRÅ, V.kh., 10, 51.0
  piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet //Kontext
RRS, 5, 50.2
  dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ //Kontext
RRS, 8, 51.1
  bhāgād dravyādhikakṣepam anu varṇasuvarṇake /Kontext
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Kontext
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Kontext
RRS, 8, 92.0
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //Kontext
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext