Fundstellen

RRÅ, R.kh., 2, 28.1
  śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /Kontext
RRÅ, R.kh., 4, 8.1
  dravaiḥ sitajayantyāśca mardayeddivasatrayam /Kontext
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Kontext
RRÅ, R.kh., 4, 13.2
  ityādiparivartena svedayeddivasatrayam //Kontext
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Kontext
RRÅ, R.kh., 6, 12.1
  dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /Kontext
RRÅ, R.kh., 6, 14.2
  deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //Kontext
RRÅ, R.kh., 6, 25.2
  peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //Kontext
RRÅ, R.kh., 7, 50.1
  vāratrayaṃ tato piṣṭvā tu miśritam /Kontext
RRÅ, R.kh., 8, 25.2
  śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //Kontext
RRÅ, R.kh., 8, 26.1
  tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /Kontext
RRÅ, R.kh., 8, 55.1
  sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /Kontext
RRÅ, V.kh., 1, 28.2
  niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //Kontext
RRÅ, V.kh., 10, 16.1
  bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /Kontext
RRÅ, V.kh., 10, 56.2
  sarvaṃ tadamlavargeṇa mardayeddivasatrayam //Kontext
RRÅ, V.kh., 10, 87.2
  palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 10, 88.1
  śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /Kontext
RRÅ, V.kh., 11, 10.2
  tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /Kontext
RRÅ, V.kh., 12, 26.2
  tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /Kontext
RRÅ, V.kh., 12, 66.1
  sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /Kontext
RRÅ, V.kh., 13, 43.1
  sarvaṃ snuhyarkapayasā mardayeddivasatrayam /Kontext
RRÅ, V.kh., 13, 50.2
  kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 13, 101.2
  māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //Kontext
RRÅ, V.kh., 14, 26.1
  anena siddhabījena pūrvavatsāraṇātrayam /Kontext
RRÅ, V.kh., 14, 47.2
  tato divyauṣadhaireva mardayeddivasatrayam //Kontext
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 94.2
  tatastaṃ tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 105.1
  sārayettārabījena vidhinā sāraṇātrayam /Kontext
RRÅ, V.kh., 15, 4.2
  jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /Kontext
RRÅ, V.kh., 15, 34.2
  sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //Kontext
RRÅ, V.kh., 15, 96.1
  gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 16, 37.2
  divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 40.2
  guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam //Kontext
RRÅ, V.kh., 16, 44.1
  śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /Kontext
RRÅ, V.kh., 16, 75.2
  mardayedamlavargeṇa taptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 78.2
  ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 16, 85.2
  mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 93.2
  divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //Kontext
RRÅ, V.kh., 16, 100.1
  sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /Kontext
RRÅ, V.kh., 16, 104.2
  pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam //Kontext
RRÅ, V.kh., 17, 5.1
  vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /Kontext
RRÅ, V.kh., 17, 6.2
  evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 7.1
  amlavargeṇa patrāṇi kṣiped gharme dinatrayam /Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 17, 29.1
  raktotpalasya nīlotthadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 18, 4.2
  dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //Kontext
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Kontext
RRÅ, V.kh., 18, 64.1
  mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 18, 70.1
  punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 18, 81.1
  sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam /Kontext
RRÅ, V.kh., 18, 93.2
  tatastaṃ pakvabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 18, 134.1
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam /Kontext
RRÅ, V.kh., 18, 142.1
  tatastenaiva bījena sāraṇākrāmaṇātrayam /Kontext
RRÅ, V.kh., 18, 177.2
  anenaiva suvarṇena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 19, 61.3
  pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //Kontext
RRÅ, V.kh., 19, 63.2
  tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam //Kontext
RRÅ, V.kh., 19, 92.1
  palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /Kontext
RRÅ, V.kh., 19, 103.1
  veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /Kontext
RRÅ, V.kh., 19, 129.2
  kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //Kontext
RRÅ, V.kh., 20, 12.1
  jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /Kontext
RRÅ, V.kh., 20, 22.1
  aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 20, 50.1
  karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 20, 56.1
  haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 68.2
  āraktasnukpayobhistanmardayeddivasatrayam //Kontext
RRÅ, V.kh., 20, 87.2
  mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //Kontext
RRÅ, V.kh., 20, 102.2
  vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //Kontext
RRÅ, V.kh., 3, 78.1
  etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /Kontext
RRÅ, V.kh., 3, 92.1
  etaiḥ samastairvyastairvā dolāyantre dinatrayam /Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 4, 3.2
  bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //Kontext
RRÅ, V.kh., 4, 66.2
  ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 76.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 80.2
  evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 84.2
  evaṃ puṭatrayaṃ deyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 91.2
  dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //Kontext
RRÅ, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 126.2
  tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam //Kontext
RRÅ, V.kh., 4, 134.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 145.2
  evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 149.2
  evaṃ puṭatraye datte divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 4, 160.2
  evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //Kontext
RRÅ, V.kh., 4, 162.1
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 5, 15.2
  mākṣikasya samāṃśena rājāvartaṃ dinatrayam //Kontext
RRÅ, V.kh., 5, 29.2
  evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 3.1
  devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /Kontext
RRÅ, V.kh., 6, 37.1
  palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /Kontext
RRÅ, V.kh., 6, 38.2
  ṭaṅkaṇaṃ rasakaṃ tālaṃ kramād dadyāt punastrayam //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 6, 112.2
  arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //Kontext
RRÅ, V.kh., 7, 2.1
  divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /Kontext
RRÅ, V.kh., 7, 7.1
  pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /Kontext
RRÅ, V.kh., 7, 8.2
  mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //Kontext
RRÅ, V.kh., 7, 33.2
  dinatrayaṃ khare gharme śuktau vā nālikeraje //Kontext
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Kontext
RRÅ, V.kh., 7, 57.2
  tataḥ śuddhasuvarṇena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 70.1
  nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 7, 76.1
  liptvā tat pātanāyantre pācayeddivasatrayam /Kontext
RRÅ, V.kh., 7, 77.2
  pūrvavat pātanāyantre pācayeddivasatrayam //Kontext
RRÅ, V.kh., 7, 88.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 7, 90.2
  dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 100.2
  suvarṇena samāvartya sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 108.1
  punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /Kontext
RRÅ, V.kh., 7, 121.1
  pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet /Kontext
RRÅ, V.kh., 7, 122.2
  jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //Kontext
RRÅ, V.kh., 8, 18.0
  datte vāratrayaṃ vaṅge tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 40.1
  ṭaṃkaṇasya ca bhāgaikaṃ sarvametaddinatrayam /Kontext
RRÅ, V.kh., 8, 58.1
  tenaiva mardayetsūtaṃ taptakhalve dinatrayam /Kontext
RRÅ, V.kh., 8, 70.1
  rajatena samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 8, 80.2
  mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //Kontext
RRÅ, V.kh., 8, 114.2
  sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 8, 131.2
  aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 9, 25.1
  svarṇena tu samāvartya sāraṇātrayayogataḥ /Kontext
RRÅ, V.kh., 9, 40.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 9, 50.1
  ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /Kontext
RRÅ, V.kh., 9, 59.1
  tenaiva vajradvaṃdvena sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 9, 67.2
  ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 9, 71.2
  haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //Kontext
RRÅ, V.kh., 9, 82.1
  tattulyaṃ pāradaṃ śuddhaṃ kṣiptvā mardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 9, 84.2
  kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam //Kontext
RRÅ, V.kh., 9, 86.1
  mardayettriphalādrāvais tatsarvaṃ divasatrayam /Kontext
RRÅ, V.kh., 9, 87.2
  vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //Kontext
RRÅ, V.kh., 9, 93.2
  mardayedamlavargeṇa taptakhalve dinatrayam //Kontext
RRÅ, V.kh., 9, 94.1
  bhāgatrayaṃ hemapatram anenaiva pralepayet /Kontext
RRÅ, V.kh., 9, 101.2
  devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //Kontext