References

ÅK, 2, 1, 205.2
  dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //Context
BhPr, 2, 3, 115.0
  mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam //Context
RAdhy, 1, 202.1
  jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate /Context
RArṇ, 1, 19.1
  mūrchito harati vyādhiṃ mṛto jīvayati svayam /Context
RArṇ, 12, 305.2
  kartā hartā svayaṃ siddho jīveccandrārkatārakam //Context
RArṇ, 14, 34.2
  kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ //Context
RArṇ, 16, 25.1
  itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam /Context
RArṇ, 7, 39.3
  svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //Context
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Context
RCint, 3, 42.1
  phalaṃ cāsya svayamīśvareṇoktam /Context
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Context
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Context
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Context
RKDh, 1, 1, 1.2
  nityānandamayo nātho gurur nārāyaṇaḥ svayam //Context
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Context
RPSudh, 1, 17.2
  jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //Context
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Context
RPSudh, 2, 69.2
  yāmadvādaśakenaiva badhyate pāradaḥ svayam //Context
RPSudh, 3, 12.1
  udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /Context
RPSudh, 3, 15.1
  atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RRÅ, V.kh., 3, 98.1
  hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /Context
RRS, 11, 100.2
  sā yojyā kāmakāle tu kāmayetkāminī svayam //Context
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Context
RRS, 5, 151.2
  lohakiṭṭaṃ susaṃtaptaṃ yāvajjīryati tatsvayam /Context
RSK, 1, 46.2
  guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam //Context
ŚdhSaṃh, 2, 12, 162.1
  svayamagniraso nāmnā kṣayakāsanikṛntanaḥ /Context