Fundstellen

ÅK, 2, 1, 206.2
  aśmajaṃ girijaṃ śailamaśmalākṣā śilājatu //Kontext
BhPr, 1, 8, 80.1
  gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam /Kontext
BhPr, 1, 8, 145.1
  gairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā /Kontext
BhPr, 2, 3, 135.1
  tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /Kontext
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Kontext
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Kontext
KaiNigh, 2, 30.1
  medhāhvaṃ pītakaṃ śubhraṃ girijaṃ girijāmalam /Kontext
KaiNigh, 2, 48.2
  gairikaṃ girijaṃ dhātu girimṛttvagavedhukam //Kontext
KaiNigh, 2, 64.1
  jatvaśmajaṃ mandarotthaṃ girijaṃ girisāhvayam /Kontext
MPālNigh, 4, 42.2
  śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi //Kontext
RājNigh, 13, 59.2
  dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam //Kontext
RājNigh, 13, 72.1
  śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam /Kontext
RCint, 8, 229.1
  tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /Kontext
RCint, 8, 229.2
  tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /Kontext
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Kontext
RPSudh, 5, 108.2
  girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //Kontext