Fundstellen

BhPr, 1, 8, 27.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 1, 8, 31.2
  nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //Kontext
BhPr, 1, 8, 33.3
  cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
BhPr, 1, 8, 47.2
  chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati //Kontext
BhPr, 1, 8, 81.2
  mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām //Kontext
BhPr, 1, 8, 133.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Kontext
BhPr, 2, 3, 69.1
  pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /Kontext
BhPr, 2, 3, 78.2
  nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //Kontext
BhPr, 2, 3, 81.2
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Kontext
BhPr, 2, 3, 145.1
  mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām /Kontext
BhPr, 2, 3, 232.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Kontext