Fundstellen

ÅK, 1, 25, 47.2
  iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //Kontext
ÅK, 1, 26, 123.2
  prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye //Kontext
ÅK, 2, 1, 213.1
  salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu /Kontext
RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Kontext
RAdhy, 1, 5.2
  līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //Kontext
RAdhy, 1, 11.2
  kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //Kontext
RAdhy, 1, 205.2
  ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //Kontext
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Kontext
RAdhy, 1, 463.1
  tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /Kontext
RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Kontext
RArṇ, 1, 25.2
  na sidhyati raso devi pibanti mṛgatṛṣṇikām //Kontext
RArṇ, 1, 47.2
  āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //Kontext
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Kontext
RArṇ, 11, 112.1
  tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /Kontext
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Kontext
RArṇ, 12, 365.2
  ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //Kontext
RArṇ, 12, 369.2
  śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //Kontext
RArṇ, 14, 45.2
  kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //Kontext
RArṇ, 17, 49.2
  anena siddhakalkena tārāriṣṭaṃ tu yojayet //Kontext
RArṇ, 17, 157.2
  rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /Kontext
RArṇ, 17, 160.2
  vāpayet siddhasūtena śalākāṃ caiva cālayet //Kontext
RArṇ, 4, 23.1
  mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /Kontext
RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Kontext
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Kontext
RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Kontext
RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Kontext
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Kontext
RCint, 3, 174.0
  tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //Kontext
RCint, 3, 182.1
  snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /Kontext
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Kontext
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Kontext
RCint, 8, 51.2
  raso'yaṃ hematārābhyām api sidhyati kanyayā //Kontext
RCint, 8, 122.1
  dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /Kontext
RCint, 8, 178.1
  prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /Kontext
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Kontext
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCūM, 10, 21.1
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /Kontext
RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Kontext
RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Kontext
RCūM, 10, 54.2
  vinā śambhoḥ prasādena na sidhyanti kathañcana //Kontext
RCūM, 10, 132.1
  eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /Kontext
RCūM, 10, 132.2
  siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //Kontext
RCūM, 12, 64.2
  suprasanne mahādeve drutiḥ kasya na sidhyati //Kontext
RCūM, 13, 33.1
  evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /Kontext
RCūM, 13, 38.2
  iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //Kontext
RCūM, 13, 55.2
  iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam //Kontext
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RCūM, 14, 119.1
  itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam /Kontext
RCūM, 14, 154.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Kontext
RCūM, 14, 183.3
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Kontext
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Kontext
RCūM, 15, 65.1
  aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /Kontext
RCūM, 16, 10.2
  abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //Kontext
RCūM, 16, 74.2
  na sidhyati kalau sūtaḥ saṃśayena prakurvatām //Kontext
RCūM, 3, 5.1
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /Kontext
RCūM, 3, 22.2
  kūpikā champikā siddhā golā caiva karaṇḍikā //Kontext
RCūM, 3, 34.1
  sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /Kontext
RCūM, 3, 34.2
  daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //Kontext
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RCūM, 4, 49.2
  iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //Kontext
RCūM, 4, 104.1
  susiddhabījadhātvādijāraṇena rasasya hi /Kontext
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Kontext
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Kontext
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Kontext
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Kontext
RKDh, 1, 1, 255.1
  sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /Kontext
RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RMañj, 1, 11.1
  mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ /Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Kontext
RMañj, 6, 342.2
  dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext
RPSudh, 1, 99.2
  bāhyadrutikriyākarma śivabhaktyā hi sidhyati //Kontext
RPSudh, 1, 100.2
  śivayorarcanādeva bāhyagā sidhyati drutiḥ //Kontext
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Kontext
RPSudh, 5, 120.2
  nāgārjunena kathitau siddhau śreṣṭharasāvubhau //Kontext
RPSudh, 7, 27.2
  siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //Kontext
RPSudh, 7, 64.1
  tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /Kontext
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Kontext
RRÅ, R.kh., 2, 2.6
  tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //Kontext
RRÅ, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Kontext
RRÅ, R.kh., 4, 30.2
  puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ //Kontext
RRÅ, R.kh., 9, 53.3
  abhyāsayogād dṛḍhayogasiddham /Kontext
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Kontext
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÅ, V.kh., 10, 51.0
  piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet //Kontext
RRÅ, V.kh., 10, 76.3
  saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //Kontext
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 19, 127.1
  yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /Kontext
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Kontext
RRÅ, V.kh., 4, 64.2
  siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //Kontext
RRÅ, V.kh., 4, 72.1
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 78.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 4, 85.2
  siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //Kontext
RRÅ, V.kh., 5, 20.1
  vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 27.2
  pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //Kontext
RRÅ, V.kh., 6, 38.1
  rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /Kontext
RRÅ, V.kh., 7, 71.0
  sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 8, 14.2
  bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //Kontext
RRÅ, V.kh., 8, 123.2
  tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //Kontext
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Kontext
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Kontext
RRS, 2, 50.2
  vinā śaṃbhoḥ prasādena na sidhyanti kadācana //Kontext
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Kontext
RRS, 2, 78.2
  siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /Kontext
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Kontext
RRS, 5, 179.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Kontext
RRS, 5, 217.2
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Kontext
RRS, 7, 4.3
  sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //Kontext
RRS, 7, 35.2
  saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā //Kontext
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Kontext
RRS, 7, 37.1
  rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /Kontext
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RRS, 8, 87.1
  susiddhabījadhātvādijāraṇena rasasya hi /Kontext
RRS, 8, 96.1
  siddhadravyasya sūtena kāluṣyādinivāraṇam /Kontext
RSK, 1, 50.2
  pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //Kontext
ŚdhSaṃh, 2, 12, 48.1
  yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet /Kontext
ŚdhSaṃh, 2, 12, 140.1
  dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext