References

RRÅ, V.kh., 10, 73.1
  etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /Context
RRÅ, V.kh., 10, 77.1
  bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /Context
RRÅ, V.kh., 10, 78.2
  samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //Context
RRÅ, V.kh., 10, 80.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /Context
RRÅ, V.kh., 13, 64.1
  mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /Context
RRÅ, V.kh., 17, 4.1
  kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /Context
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Context
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Context
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Context
RRÅ, V.kh., 2, 39.2
  kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //Context
RRÅ, V.kh., 8, 56.1
  taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /Context
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Context
RRÅ, V.kh., 9, 12.1
  kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /Context
RRÅ, V.kh., 9, 22.2
  meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //Context