Fundstellen

RCūM, 10, 145.1
  bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /Kontext
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Kontext
RCūM, 13, 27.1
  pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam /Kontext
RCūM, 13, 28.1
  smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān /Kontext
RCūM, 13, 39.1
  kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /Kontext
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Kontext
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RCūM, 15, 18.1
  jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ /Kontext
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Kontext