References

RCūM, 10, 4.1
  pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /Context
RCūM, 10, 6.1
  nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /Context
RCūM, 10, 136.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /Context
RCūM, 10, 137.2
  mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //Context
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Context
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Context
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Context
RCūM, 14, 148.1
  nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /Context
RCūM, 14, 148.4
  bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //Context
RCūM, 14, 149.2
  palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //Context
RCūM, 14, 150.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Context
RCūM, 14, 153.2
  nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //Context
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Context
RCūM, 14, 218.2
  śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake //Context
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Context
RCūM, 15, 48.2
  muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //Context
RCūM, 15, 50.2
  nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //Context
RCūM, 15, 69.1
  nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /Context
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Context
RCūM, 16, 16.1
  evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /Context
RCūM, 16, 17.1
  etau pūtī mahādoṣau nāgavaṅgau niruttamau /Context
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Context
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Context
RCūM, 4, 34.1
  evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /Context
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Context
RCūM, 4, 48.2
  puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //Context
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Context
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Context
RCūM, 4, 60.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Context
RCūM, 4, 68.1
  aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /Context
RCūM, 4, 70.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Context