References

BhPr, 1, 8, 98.2
  ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //Context
RājNigh, 13, 63.2
  cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī //Context
RājNigh, 13, 136.1
  vālukā madhurā śītā saṃtāpaśramanāśinī /Context
RCint, 7, 38.1
  saṃtāpaḥ prathame vege dvitīye vepathurbhavet /Context
RCūM, 14, 64.1
  atireke 'tivāntau ca santāpe cātimātrake /Context
RCūM, 16, 49.1
  kandarpadarpajidrūpe pāpasantāpavarjitaḥ /Context
RHT, 10, 13.2
  tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ //Context
RMañj, 5, 25.2
  aruciścittasantāpa ete doṣā viṣopamāḥ //Context
RRS, 11, 20.2
  rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt //Context